A 92-28 Pāṇḍavagītā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 92/28
Title: Pāṇḍavagītā
Dimensions: 21 x 11.5 cm x 6 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/3815
Remarks:
Reel No. A 92-28 Inventory No. 52352
Title Pāṇḍavagītā
Subject Vedanta
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 21.0 x 11.5 cm
Folios 6
Lines per Folio 11
Foliation figures in upper left-hand and lower right-hand margin of the verso, beneath the marginal title: pāṇḍavī.
Scribe Haridāsa
Date of Copying [ŚS] 1689
Place of Copying siṃdhudeśe- Nagaraghaṭa
Place of Deposit NAK
Accession No. 5/3815
Manuscript Features
Stamp Nepal National Library,
Excerpts
Beginning
–khila viśvamūrttinā |
samṛddhatā yena varāha rūpiṇā |
sa me svayaṃbhūr bhagavān pra(2)sīdatu || 6 ||
arjjuna uvāca ||
aciṃtyam avyaktam anaṃtam avyayam
vibhuṃ prabhuṃ bhā(3)vitabhūtabhāvanam
trailokyavistāravicarakārakam
hariṃ prapannosmi ga(4)tiṃ mahātmanāṃ || 7 || (fol. 2r1–4)
End
idaṃ pavitram āyuṣyaṃ puṇyaṃ pāpapranāśanam (!) |
duḥsvapnanāśanaṃ divyaṃ (8) pāṃḍavaiḥ parikīrttitaṃ || 77 ||
yaḥ paṭhet prātar uthāya vaiṣṇavaṃ stotram uttamaṃ ||
mu(9)cyate sarvapāpebhyo viṣṇulokaṃ sa gachati (!) || 78 || (fol. 7r7–9)
Colophon
iti śrīpāṃḍavīgītā (10) saṃpūrṇā || śrīr astu || ||
sādhunā sādhunā lekhi yā gītā pāṃḍavādibhiḥ ||
sādhudāsādhvasaṃmutkā (!) vilokyā sādhusādhubhiḥ ||(11) 1 || ||
yādśaṃ pustake dṛ(1)ṣṭaṃ tādṛśaṃ likhyate mayā |
yadi śuddham aśuddhaṃ vā mama doṣo na dīyate || 1 || ||
(2)saṃvat 1689 varṣe śrāvaṇasudi 1 ravau śrīsiṃdhudeśe nagaraghaṭa vāstavyamu(3)ni haridāsa likhitaṃ vairāgī kṛṣnadāsa pārthe ātmārthe tathā paropakā(4)rārthe || (fol. 7r9:7v4)
Microfilm Details
Reel No. A 92/28
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/SG
Date 10-06-2005
Bibliography