A 92-28 Pāṇḍavagītā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 92/28
Title: Pāṇḍavagītā
Dimensions: 21 x 11.5 cm x 6 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/3815
Remarks:


Reel No. A 92-28 Inventory No. 52352

Title Pāṇḍavagītā

Subject Vedanta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 21.0 x 11.5 cm

Folios 6

Lines per Folio 11

Foliation figures in upper left-hand and lower right-hand margin of the verso, beneath the marginal title: pāṇḍavī.

Scribe Haridāsa

Date of Copying [ŚS] 1689

Place of Copying siṃdhudeśe- Nagaraghaṭa

Place of Deposit NAK

Accession No. 5/3815

Manuscript Features

Stamp Nepal National Library,

Excerpts

Beginning

–khila viśvamūrttinā |

samṛddhatā yena varāha rūpiṇā |

sa me svayaṃbhūr bhagavān pra(2)sīdatu || 6 ||

arjjuna uvāca ||

aciṃtyam avyaktam anaṃtam avyayam

vibhuṃ prabhuṃ bhā(3)vitabhūtabhāvanam

trailokyavistāravicarakārakam

hariṃ prapannosmi ga(4)tiṃ mahātmanāṃ || 7 || (fol. 2r1–4)

End

idaṃ pavitram āyuṣyaṃ puṇyaṃ pāpapranāśanam (!) |

duḥsvapnanāśanaṃ divyaṃ (8) pāṃḍavaiḥ parikīrttitaṃ || 77 ||

yaḥ paṭhet prātar uthāya vaiṣṇavaṃ stotram uttamaṃ ||

mu(9)cyate sarvapāpebhyo viṣṇulokaṃ sa gachati (!) || 78 || (fol. 7r7–9)

Colophon

iti śrīpāṃḍavīgītā (10) saṃpūrṇā || śrīr astu || ||

sādhunā sādhunā lekhi yā gītā pāṃḍavādibhiḥ ||

sādhudāsādhvasaṃmutkā (!) vilokyā sādhusādhubhiḥ ||(11) 1 || ||

yādśaṃ pustake dṛ(1)ṣṭaṃ tādṛśaṃ likhyate mayā |

yadi śuddham aśuddhaṃ vā mama doṣo na dīyate || 1 || ||

(2)saṃvat 1689 varṣe śrāvaṇasudi 1 ravau śrīsiṃdhudeśe nagaraghaṭa vāstavyamu(3)ni haridāsa likhitaṃ vairāgī kṛṣnadāsa pārthe ātmārthe tathā paropakā(4)rārthe || (fol. 7r9:7v4)

Microfilm Details

Reel No. A 92/28

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 10-06-2005

Bibliography